E 1685-41(1) Saṃskāraprayoga
Manuscript culture infobox
Filmed in: E 1685/41
Title: Saṃskāraprayoga
Dimensions: 27.5 x 11.3 cm x 11 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:
Reel No. E 1685-41
Title Saṃskāraprayoga
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.5 x 11.3 cm
Binding Hole
Folios 11
Lines per Folio 8
Foliation figures in the lower right margin of the verso
Owner / Deliverer Dharma Vajrācārya
Place of Deposite Kathmandu
Manuscript Features
Excerpts
Beginning
///dasta || tithikaraṇamuhūrttanakṣatragrahalagnādhidevatāḥ prīyaṃtāṃ || tithikaraṇe muhūrtte sanakṣatre salagne sagṛhe sadaiva te prīyetāṃ || gurgā(!)pāṃcālyau prīyetāṃ || agnipurogā viśve devāḥ prīyaṃtāṃ || īṃdrapurogā marudgaṇāḥ prīyetāṃ || brahma ca brāhmanāś ca prīyaṃtāṃ || śrīsarasvatyau prīyetāṃ || śraddhāmedhe prīyetāṃ || bhagavatī kātyāyanī prīyatāṃ || bhagavatī māheśvarī prīyatāṃ || bhagavatī vṛddhikarī prīyatāṃ || bhagavatī siddhikarī prīyatāṃ || bhagavatī puṣṭikarī prīyatāṃ || bhagavatī ṛddhikarī prīyatāṃ || bhagavaṃtau vighnavināyakau prīyetāṃ || sarvāḥ kuladevatāḥ prīyaṃtāṃ || sarvā grāmadevatāḥ prīyaṃtāṃ || || bahir apastyāgaḥ || (fol. 10r1-8)
«Sub-Colophons»
iti puṇyāhavācanaṃ || athābhiṣeko vaśiṣṭakalaśodakena || (fol. 13v3)
iti āyuṣyakaraṇaṃ || iti śrīsaṃskāraprayoge puṇyāhavācanaṃ || || (fol. 15v3-4)
iti śrīsaṃskāraprayoge mātṛkāpūjanaṃ || || (fol. 16v4)
End
idam agnīvaruṇābhyāṃ namama(!) || apāś cāgnesyanabhiśastipāśca(?) satyamitva(?) mayāsi || apāno yajñaṃ vahāsyāna(?) dhehi bhaiṣaja svāhā || idaṃ agnaye apase namama || ye te śataṃ varuṇaje sahasraṃ yajñiyāḥ pāśā vitatā mahāṃtaḥ || tebhir no adya savito tha viṣṇur viśve muṃcaṃtu maruta svarkā svāhā || idaṃ varuṇāya savitre viṣṇave viśvebhyo devebhyo marudbhyas tv arke /// (fol. 20v5-8)
Microfilm Details
Reel No. E 1685/41a
Date of Filming 19-07-1984
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 17-03-2008